A 468-9 Ādityaduhitṛ
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/9
Title: Ādityaduhitṛ
Dimensions: 21 x 7.3 cm x 11 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/37
Remarks:
Reel No. A 468-9 Inventory No. 695
Title Ādityaduhitā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 21.0 x 7.3 cm
Exps 11
Lines per Folio 5
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1696/37 = 8/37
Manuscript Features
Excerpts
Beginning
❖ oṁ ṛtavastha ṛtāvṛdha || ṛtavasthe bhṛtavodyatā ṛtā vṛdha iti satyavṛdha ityaitadṛtuṣṭāsthā ṛtāvṛdha ityehorātrāṇi vāṭṭeṣṭakā ṛtuṣu vā āhorātrāṇi tiṣṭhanti dhṛtaścuto madhuścuta iti tadenāghṛtaścutaś ca madhuścutaś ca kurute | virājo nāma tadvedevā etā iṣṭakā nāmabhir upāhvayaṃta yathāyathainām etatācakṣate tā enānabhyupāvatantātha lokapṛṇā eva parāvyasta sthūrahita nāmnyo nimemihabhyastā virājo nāmā kurvvatā enā nabhyupāvarttanta (exp. 3t1–2, 3b2)
End
aditi sedidaṃ vidyān devatāḥ samindhe sā dīpyamānāḥ svaḥ saśreyaśū bhavatīdaṃ vai yasmin nagnāvabhyāṃ dadhati sa dīpyamāna ʼevai saḥ svaśreyān bhavati svaḥ śroha vai śreyān bhavati ya ʼ evaṃ vidvān pratigṛhṇāti tadyathā samindhe juhuyān devamatāṃ juhoti yāṃ dīyate dadāti tasmād dadhiyannātti didhāt || ❁ || (exp. 12t3–6)
=== Colophon ===x
Microfilm Details
Reel No. A 468/9
Date of Filming 02-01-1973
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 13-05-2009
Bibliography