A 468-9 Ādityaduhitṛ

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/9
Title: Ādityaduhitṛ
Dimensions: 21 x 7.3 cm x 11 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/37
Remarks:


Reel No. A 468-9 Inventory No. 695

Title Ādityaduhitā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 21.0 x 7.3 cm

Exps 11

Lines per Folio 5

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1696/37 = 8/37

Manuscript Features

Excerpts

Beginning

❖ oṁ ṛtavastha ṛtāvṛdha || ṛtavasthe bhṛtavodyatā ṛtā vṛdha iti satyavṛdha ityaitadṛtuṣṭāsthā ṛtāvṛdha ityehorātrāṇi vāṭṭeṣṭakā ṛtuṣu vā āhorātrāṇi tiṣṭhanti dhṛtaścuto madhuścuta iti tadenāghṛtaścutaś ca madhuścutaś ca kurute | virājo nāma tadvedevā etā iṣṭakā nāmabhir upāhvayaṃta yathāyathainām etatācakṣate tā enānabhyupāvatantātha lokapṛṇā eva parāvyasta sthūrahita nāmnyo nimemihabhyastā virājo nāmā kurvvatā enā nabhyupāvarttanta (exp. 3t1–2, 3b2)

End

aditi sedidaṃ vidyān devatāḥ samindhe sā dīpyamānāḥ svaḥ saśreyaśū bhavatīdaṃ vai yasmin nagnāvabhyāṃ dadhati sa dīpyamāna ʼevai saḥ svaśreyān bhavati svaḥ śroha vai śreyān bhavati ya ʼ evaṃ vidvān pratigṛhṇāti tadyathā samindhe juhuyān devamatāṃ juhoti yāṃ dīyate dadāti tasmād dadhiyannātti didhāt || ❁ || (exp. 12t3–6)

=== Colophon ===x

Microfilm Details

Reel No. A 468/9

Date of Filming 02-01-1973

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 13-05-2009

Bibliography